Declension table of ?śatrubādhana

Deva

NeuterSingularDualPlural
Nominativeśatrubādhanam śatrubādhane śatrubādhanāni
Vocativeśatrubādhana śatrubādhane śatrubādhanāni
Accusativeśatrubādhanam śatrubādhane śatrubādhanāni
Instrumentalśatrubādhanena śatrubādhanābhyām śatrubādhanaiḥ
Dativeśatrubādhanāya śatrubādhanābhyām śatrubādhanebhyaḥ
Ablativeśatrubādhanāt śatrubādhanābhyām śatrubādhanebhyaḥ
Genitiveśatrubādhanasya śatrubādhanayoḥ śatrubādhanānām
Locativeśatrubādhane śatrubādhanayoḥ śatrubādhaneṣu

Compound śatrubādhana -

Adverb -śatrubādhanam -śatrubādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria