Declension table of ?śatrubādhaka

Deva

MasculineSingularDualPlural
Nominativeśatrubādhakaḥ śatrubādhakau śatrubādhakāḥ
Vocativeśatrubādhaka śatrubādhakau śatrubādhakāḥ
Accusativeśatrubādhakam śatrubādhakau śatrubādhakān
Instrumentalśatrubādhakena śatrubādhakābhyām śatrubādhakaiḥ śatrubādhakebhiḥ
Dativeśatrubādhakāya śatrubādhakābhyām śatrubādhakebhyaḥ
Ablativeśatrubādhakāt śatrubādhakābhyām śatrubādhakebhyaḥ
Genitiveśatrubādhakasya śatrubādhakayoḥ śatrubādhakānām
Locativeśatrubādhake śatrubādhakayoḥ śatrubādhakeṣu

Compound śatrubādhaka -

Adverb -śatrubādhakam -śatrubādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria