Declension table of ?śatruntapa

Deva

NeuterSingularDualPlural
Nominativeśatruntapam śatruntape śatruntapāni
Vocativeśatruntapa śatruntape śatruntapāni
Accusativeśatruntapam śatruntape śatruntapāni
Instrumentalśatruntapena śatruntapābhyām śatruntapaiḥ
Dativeśatruntapāya śatruntapābhyām śatruntapebhyaḥ
Ablativeśatruntapāt śatruntapābhyām śatruntapebhyaḥ
Genitiveśatruntapasya śatruntapayoḥ śatruntapānām
Locativeśatruntape śatruntapayoḥ śatruntapeṣu

Compound śatruntapa -

Adverb -śatruntapam -śatruntapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria