Declension table of ?śatruṃsaha

Deva

NeuterSingularDualPlural
Nominativeśatruṃsaham śatruṃsahe śatruṃsahāni
Vocativeśatruṃsaha śatruṃsahe śatruṃsahāni
Accusativeśatruṃsaham śatruṃsahe śatruṃsahāni
Instrumentalśatruṃsahena śatruṃsahābhyām śatruṃsahaiḥ
Dativeśatruṃsahāya śatruṃsahābhyām śatruṃsahebhyaḥ
Ablativeśatruṃsahāt śatruṃsahābhyām śatruṃsahebhyaḥ
Genitiveśatruṃsahasya śatruṃsahayoḥ śatruṃsahānām
Locativeśatruṃsahe śatruṃsahayoḥ śatruṃsaheṣu

Compound śatruṃsaha -

Adverb -śatruṃsaham -śatruṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria