Declension table of ?śatruṃsaha

Deva

MasculineSingularDualPlural
Nominativeśatruṃsahaḥ śatruṃsahau śatruṃsahāḥ
Vocativeśatruṃsaha śatruṃsahau śatruṃsahāḥ
Accusativeśatruṃsaham śatruṃsahau śatruṃsahān
Instrumentalśatruṃsahena śatruṃsahābhyām śatruṃsahaiḥ śatruṃsahebhiḥ
Dativeśatruṃsahāya śatruṃsahābhyām śatruṃsahebhyaḥ
Ablativeśatruṃsahāt śatruṃsahābhyām śatruṃsahebhyaḥ
Genitiveśatruṃsahasya śatruṃsahayoḥ śatruṃsahānām
Locativeśatruṃsahe śatruṃsahayoḥ śatruṃsaheṣu

Compound śatruṃsaha -

Adverb -śatruṃsaham -śatruṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria