Declension table of ?śatruñjayastotra

Deva

NeuterSingularDualPlural
Nominativeśatruñjayastotram śatruñjayastotre śatruñjayastotrāṇi
Vocativeśatruñjayastotra śatruñjayastotre śatruñjayastotrāṇi
Accusativeśatruñjayastotram śatruñjayastotre śatruñjayastotrāṇi
Instrumentalśatruñjayastotreṇa śatruñjayastotrābhyām śatruñjayastotraiḥ
Dativeśatruñjayastotrāya śatruñjayastotrābhyām śatruñjayastotrebhyaḥ
Ablativeśatruñjayastotrāt śatruñjayastotrābhyām śatruñjayastotrebhyaḥ
Genitiveśatruñjayastotrasya śatruñjayastotrayoḥ śatruñjayastotrāṇām
Locativeśatruñjayastotre śatruñjayastotrayoḥ śatruñjayastotreṣu

Compound śatruñjayastotra -

Adverb -śatruñjayastotram -śatruñjayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria