Declension table of ?śatruñjayamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśatruñjayamāhātmyam śatruñjayamāhātmye śatruñjayamāhātmyāni
Vocativeśatruñjayamāhātmya śatruñjayamāhātmye śatruñjayamāhātmyāni
Accusativeśatruñjayamāhātmyam śatruñjayamāhātmye śatruñjayamāhātmyāni
Instrumentalśatruñjayamāhātmyena śatruñjayamāhātmyābhyām śatruñjayamāhātmyaiḥ
Dativeśatruñjayamāhātmyāya śatruñjayamāhātmyābhyām śatruñjayamāhātmyebhyaḥ
Ablativeśatruñjayamāhātmyāt śatruñjayamāhātmyābhyām śatruñjayamāhātmyebhyaḥ
Genitiveśatruñjayamāhātmyasya śatruñjayamāhātmyayoḥ śatruñjayamāhātmyānām
Locativeśatruñjayamāhātmye śatruñjayamāhātmyayoḥ śatruñjayamāhātmyeṣu

Compound śatruñjayamāhātmya -

Adverb -śatruñjayamāhātmyam -śatruñjayamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria