Declension table of ?śatoti

Deva

NeuterSingularDualPlural
Nominativeśatoti śatotinī śatotīni
Vocativeśatoti śatotinī śatotīni
Accusativeśatoti śatotinī śatotīni
Instrumentalśatotinā śatotibhyām śatotibhiḥ
Dativeśatotine śatotibhyām śatotibhyaḥ
Ablativeśatotinaḥ śatotibhyām śatotibhyaḥ
Genitiveśatotinaḥ śatotinoḥ śatotīnām
Locativeśatotini śatotinoḥ śatotiṣu

Compound śatoti -

Adverb -śatoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria