Declension table of ?śatoti

Deva

MasculineSingularDualPlural
Nominativeśatotiḥ śatotī śatotayaḥ
Vocativeśatote śatotī śatotayaḥ
Accusativeśatotim śatotī śatotīn
Instrumentalśatotinā śatotibhyām śatotibhiḥ
Dativeśatotaye śatotibhyām śatotibhyaḥ
Ablativeśatoteḥ śatotibhyām śatotibhyaḥ
Genitiveśatoteḥ śatotyoḥ śatotīnām
Locativeśatotau śatotyoḥ śatotiṣu

Compound śatoti -

Adverb -śatoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria