Declension table of ?śatodara

Deva

NeuterSingularDualPlural
Nominativeśatodaram śatodare śatodarāṇi
Vocativeśatodara śatodare śatodarāṇi
Accusativeśatodaram śatodare śatodarāṇi
Instrumentalśatodareṇa śatodarābhyām śatodaraiḥ
Dativeśatodarāya śatodarābhyām śatodarebhyaḥ
Ablativeśatodarāt śatodarābhyām śatodarebhyaḥ
Genitiveśatodarasya śatodarayoḥ śatodarāṇām
Locativeśatodare śatodarayoḥ śatodareṣu

Compound śatodara -

Adverb -śatodaram -śatodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria