Declension table of ?śatikavṛddhi

Deva

NeuterSingularDualPlural
Nominativeśatikavṛddhi śatikavṛddhinī śatikavṛddhīni
Vocativeśatikavṛddhi śatikavṛddhinī śatikavṛddhīni
Accusativeśatikavṛddhi śatikavṛddhinī śatikavṛddhīni
Instrumentalśatikavṛddhinā śatikavṛddhibhyām śatikavṛddhibhiḥ
Dativeśatikavṛddhine śatikavṛddhibhyām śatikavṛddhibhyaḥ
Ablativeśatikavṛddhinaḥ śatikavṛddhibhyām śatikavṛddhibhyaḥ
Genitiveśatikavṛddhinaḥ śatikavṛddhinoḥ śatikavṛddhīnām
Locativeśatikavṛddhini śatikavṛddhinoḥ śatikavṛddhiṣu

Compound śatikavṛddhi -

Adverb -śatikavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria