Declension table of ?śatikavṛddhi

Deva

MasculineSingularDualPlural
Nominativeśatikavṛddhiḥ śatikavṛddhī śatikavṛddhayaḥ
Vocativeśatikavṛddhe śatikavṛddhī śatikavṛddhayaḥ
Accusativeśatikavṛddhim śatikavṛddhī śatikavṛddhīn
Instrumentalśatikavṛddhinā śatikavṛddhibhyām śatikavṛddhibhiḥ
Dativeśatikavṛddhaye śatikavṛddhibhyām śatikavṛddhibhyaḥ
Ablativeśatikavṛddheḥ śatikavṛddhibhyām śatikavṛddhibhyaḥ
Genitiveśatikavṛddheḥ śatikavṛddhyoḥ śatikavṛddhīnām
Locativeśatikavṛddhau śatikavṛddhyoḥ śatikavṛddhiṣu

Compound śatikavṛddhi -

Adverb -śatikavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria