Declension table of śatika

Deva

MasculineSingularDualPlural
Nominativeśatikaḥ śatikau śatikāḥ
Vocativeśatika śatikau śatikāḥ
Accusativeśatikam śatikau śatikān
Instrumentalśatikena śatikābhyām śatikaiḥ śatikebhiḥ
Dativeśatikāya śatikābhyām śatikebhyaḥ
Ablativeśatikāt śatikābhyām śatikebhyaḥ
Genitiveśatikasya śatikayoḥ śatikānām
Locativeśatike śatikayoḥ śatikeṣu

Compound śatika -

Adverb -śatikam -śatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria