Declension table of śatī

Deva

FeminineSingularDualPlural
Nominativeśatī śatyau śatyaḥ
Vocativeśati śatyau śatyaḥ
Accusativeśatīm śatyau śatīḥ
Instrumentalśatyā śatībhyām śatībhiḥ
Dativeśatyai śatībhyām śatībhyaḥ
Ablativeśatyāḥ śatībhyām śatībhyaḥ
Genitiveśatyāḥ śatyoḥ śatīnām
Locativeśatyām śatyoḥ śatīṣu

Compound śati - śatī -

Adverb -śati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria