Declension table of ?śateśa

Deva

MasculineSingularDualPlural
Nominativeśateśaḥ śateśau śateśāḥ
Vocativeśateśa śateśau śateśāḥ
Accusativeśateśam śateśau śateśān
Instrumentalśateśena śateśābhyām śateśaiḥ śateśebhiḥ
Dativeśateśāya śateśābhyām śateśebhyaḥ
Ablativeśateśāt śateśābhyām śateśebhyaḥ
Genitiveśateśasya śateśayoḥ śateśānām
Locativeśateśe śateśayoḥ śateśeṣu

Compound śateśa -

Adverb -śateśam -śateśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria