Declension table of ?śatepañcāśannyāya

Deva

MasculineSingularDualPlural
Nominativeśatepañcāśannyāyaḥ śatepañcāśannyāyau śatepañcāśannyāyāḥ
Vocativeśatepañcāśannyāya śatepañcāśannyāyau śatepañcāśannyāyāḥ
Accusativeśatepañcāśannyāyam śatepañcāśannyāyau śatepañcāśannyāyān
Instrumentalśatepañcāśannyāyena śatepañcāśannyāyābhyām śatepañcāśannyāyaiḥ śatepañcāśannyāyebhiḥ
Dativeśatepañcāśannyāyāya śatepañcāśannyāyābhyām śatepañcāśannyāyebhyaḥ
Ablativeśatepañcāśannyāyāt śatepañcāśannyāyābhyām śatepañcāśannyāyebhyaḥ
Genitiveśatepañcāśannyāyasya śatepañcāśannyāyayoḥ śatepañcāśannyāyānām
Locativeśatepañcāśannyāye śatepañcāśannyāyayoḥ śatepañcāśannyāyeṣu

Compound śatepañcāśannyāya -

Adverb -śatepañcāśannyāyam -śatepañcāśannyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria