Declension table of ?śateṣudhi_ā

Deva

FeminineSingularDualPlural
Nominativeśateṣudhi_ā śateṣudhi_e śateṣudhi_āḥ
Vocativeśateṣudhi_e śateṣudhi_e śateṣudhi_āḥ
Accusativeśateṣudhi_ām śateṣudhi_e śateṣudhi_āḥ
Instrumentalśateṣudhi_ayā śateṣudhi_ābhyām śateṣudhi_ābhiḥ
Dativeśateṣudhi_āyai śateṣudhi_ābhyām śateṣudhi_ābhyaḥ
Ablativeśateṣudhi_āyāḥ śateṣudhi_ābhyām śateṣudhi_ābhyaḥ
Genitiveśateṣudhi_āyāḥ śateṣudhi_ayoḥ śateṣudhi_ānām
Locativeśateṣudhi_āyām śateṣudhi_ayoḥ śateṣudhi_āsu

Adverb -śateṣudhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria