Declension table of ?śataślokīvyākhyā

Deva

FeminineSingularDualPlural
Nominativeśataślokīvyākhyā śataślokīvyākhye śataślokīvyākhyāḥ
Vocativeśataślokīvyākhye śataślokīvyākhye śataślokīvyākhyāḥ
Accusativeśataślokīvyākhyām śataślokīvyākhye śataślokīvyākhyāḥ
Instrumentalśataślokīvyākhyayā śataślokīvyākhyābhyām śataślokīvyākhyābhiḥ
Dativeśataślokīvyākhyāyai śataślokīvyākhyābhyām śataślokīvyākhyābhyaḥ
Ablativeśataślokīvyākhyāyāḥ śataślokīvyākhyābhyām śataślokīvyākhyābhyaḥ
Genitiveśataślokīvyākhyāyāḥ śataślokīvyākhyayoḥ śataślokīvyākhyānām
Locativeśataślokīvyākhyāyām śataślokīvyākhyayoḥ śataślokīvyākhyāsu

Adverb -śataślokīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria