Declension table of ?śataślokīcandrakalā

Deva

FeminineSingularDualPlural
Nominativeśataślokīcandrakalā śataślokīcandrakale śataślokīcandrakalāḥ
Vocativeśataślokīcandrakale śataślokīcandrakale śataślokīcandrakalāḥ
Accusativeśataślokīcandrakalām śataślokīcandrakale śataślokīcandrakalāḥ
Instrumentalśataślokīcandrakalayā śataślokīcandrakalābhyām śataślokīcandrakalābhiḥ
Dativeśataślokīcandrakalāyai śataślokīcandrakalābhyām śataślokīcandrakalābhyaḥ
Ablativeśataślokīcandrakalāyāḥ śataślokīcandrakalābhyām śataślokīcandrakalābhyaḥ
Genitiveśataślokīcandrakalāyāḥ śataślokīcandrakalayoḥ śataślokīcandrakalānām
Locativeśataślokīcandrakalāyām śataślokīcandrakalayoḥ śataślokīcandrakalāsu

Adverb -śataślokīcandrakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria