Declension table of ?śataśīrṣarudraśamanīyā

Deva

FeminineSingularDualPlural
Nominativeśataśīrṣarudraśamanīyā śataśīrṣarudraśamanīye śataśīrṣarudraśamanīyāḥ
Vocativeśataśīrṣarudraśamanīye śataśīrṣarudraśamanīye śataśīrṣarudraśamanīyāḥ
Accusativeśataśīrṣarudraśamanīyām śataśīrṣarudraśamanīye śataśīrṣarudraśamanīyāḥ
Instrumentalśataśīrṣarudraśamanīyayā śataśīrṣarudraśamanīyābhyām śataśīrṣarudraśamanīyābhiḥ
Dativeśataśīrṣarudraśamanīyāyai śataśīrṣarudraśamanīyābhyām śataśīrṣarudraśamanīyābhyaḥ
Ablativeśataśīrṣarudraśamanīyāyāḥ śataśīrṣarudraśamanīyābhyām śataśīrṣarudraśamanīyābhyaḥ
Genitiveśataśīrṣarudraśamanīyāyāḥ śataśīrṣarudraśamanīyayoḥ śataśīrṣarudraśamanīyānām
Locativeśataśīrṣarudraśamanīyāyām śataśīrṣarudraśamanīyayoḥ śataśīrṣarudraśamanīyāsu

Adverb -śataśīrṣarudraśamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria