Declension table of ?śataśīrṣan

Deva

MasculineSingularDualPlural
Nominativeśataśīrṣā śataśīrṣāṇau śataśīrṣāṇaḥ
Vocativeśataśīrṣan śataśīrṣāṇau śataśīrṣāṇaḥ
Accusativeśataśīrṣāṇam śataśīrṣāṇau śataśīrṣṇaḥ
Instrumentalśataśīrṣṇā śataśīrṣabhyām śataśīrṣabhiḥ
Dativeśataśīrṣṇe śataśīrṣabhyām śataśīrṣabhyaḥ
Ablativeśataśīrṣṇaḥ śataśīrṣabhyām śataśīrṣabhyaḥ
Genitiveśataśīrṣṇaḥ śataśīrṣṇoḥ śataśīrṣṇām
Locativeśataśīrṣṇi śataśīrṣaṇi śataśīrṣṇoḥ śataśīrṣasu

Compound śataśīrṣa -

Adverb -śataśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria