Declension table of ?śataśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśataśīrṣaṇā śataśīrṣaṇe śataśīrṣaṇāḥ
Vocativeśataśīrṣaṇe śataśīrṣaṇe śataśīrṣaṇāḥ
Accusativeśataśīrṣaṇām śataśīrṣaṇe śataśīrṣaṇāḥ
Instrumentalśataśīrṣaṇayā śataśīrṣaṇābhyām śataśīrṣaṇābhiḥ
Dativeśataśīrṣaṇāyai śataśīrṣaṇābhyām śataśīrṣaṇābhyaḥ
Ablativeśataśīrṣaṇāyāḥ śataśīrṣaṇābhyām śataśīrṣaṇābhyaḥ
Genitiveśataśīrṣaṇāyāḥ śataśīrṣaṇayoḥ śataśīrṣaṇānām
Locativeśataśīrṣaṇāyām śataśīrṣaṇayoḥ śataśīrṣaṇāsu

Adverb -śataśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria