Declension table of ?śataśīrṣa

Deva

NeuterSingularDualPlural
Nominativeśataśīrṣam śataśīrṣe śataśīrṣāṇi
Vocativeśataśīrṣa śataśīrṣe śataśīrṣāṇi
Accusativeśataśīrṣam śataśīrṣe śataśīrṣāṇi
Instrumentalśataśīrṣeṇa śataśīrṣābhyām śataśīrṣaiḥ
Dativeśataśīrṣāya śataśīrṣābhyām śataśīrṣebhyaḥ
Ablativeśataśīrṣāt śataśīrṣābhyām śataśīrṣebhyaḥ
Genitiveśataśīrṣasya śataśīrṣayoḥ śataśīrṣāṇām
Locativeśataśīrṣe śataśīrṣayoḥ śataśīrṣeṣu

Compound śataśīrṣa -

Adverb -śataśīrṣam -śataśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria