Declension table of ?śataśalākā

Deva

FeminineSingularDualPlural
Nominativeśataśalākā śataśalāke śataśalākāḥ
Vocativeśataśalāke śataśalāke śataśalākāḥ
Accusativeśataśalākām śataśalāke śataśalākāḥ
Instrumentalśataśalākayā śataśalākābhyām śataśalākābhiḥ
Dativeśataśalākāyai śataśalākābhyām śataśalākābhyaḥ
Ablativeśataśalākāyāḥ śataśalākābhyām śataśalākābhyaḥ
Genitiveśataśalākāyāḥ śataśalākayoḥ śataśalākānām
Locativeśataśalākāyām śataśalākayoḥ śataśalākāsu

Adverb -śataśalākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria