Declension table of ?śataśakti

Deva

NeuterSingularDualPlural
Nominativeśataśakti śataśaktinī śataśaktīni
Vocativeśataśakti śataśaktinī śataśaktīni
Accusativeśataśakti śataśaktinī śataśaktīni
Instrumentalśataśaktinā śataśaktibhyām śataśaktibhiḥ
Dativeśataśaktine śataśaktibhyām śataśaktibhyaḥ
Ablativeśataśaktinaḥ śataśaktibhyām śataśaktibhyaḥ
Genitiveśataśaktinaḥ śataśaktinoḥ śataśaktīnām
Locativeśataśaktini śataśaktinoḥ śataśaktiṣu

Compound śataśakti -

Adverb -śataśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria