Declension table of ?śataśakti

Deva

MasculineSingularDualPlural
Nominativeśataśaktiḥ śataśaktī śataśaktayaḥ
Vocativeśataśakte śataśaktī śataśaktayaḥ
Accusativeśataśaktim śataśaktī śataśaktīn
Instrumentalśataśaktinā śataśaktibhyām śataśaktibhiḥ
Dativeśataśaktaye śataśaktibhyām śataśaktibhyaḥ
Ablativeśataśakteḥ śataśaktibhyām śataśaktibhyaḥ
Genitiveśataśakteḥ śataśaktyoḥ śataśaktīnām
Locativeśataśaktau śataśaktyoḥ śataśaktiṣu

Compound śataśakti -

Adverb -śataśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria