Declension table of ?śataśāstravaipulya

Deva

NeuterSingularDualPlural
Nominativeśataśāstravaipulyam śataśāstravaipulye śataśāstravaipulyāni
Vocativeśataśāstravaipulya śataśāstravaipulye śataśāstravaipulyāni
Accusativeśataśāstravaipulyam śataśāstravaipulye śataśāstravaipulyāni
Instrumentalśataśāstravaipulyena śataśāstravaipulyābhyām śataśāstravaipulyaiḥ
Dativeśataśāstravaipulyāya śataśāstravaipulyābhyām śataśāstravaipulyebhyaḥ
Ablativeśataśāstravaipulyāt śataśāstravaipulyābhyām śataśāstravaipulyebhyaḥ
Genitiveśataśāstravaipulyasya śataśāstravaipulyayoḥ śataśāstravaipulyānām
Locativeśataśāstravaipulye śataśāstravaipulyayoḥ śataśāstravaipulyeṣu

Compound śataśāstravaipulya -

Adverb -śataśāstravaipulyam -śataśāstravaipulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria