Declension table of śataśāstra

Deva

NeuterSingularDualPlural
Nominativeśataśāstram śataśāstre śataśāstrāṇi
Vocativeśataśāstra śataśāstre śataśāstrāṇi
Accusativeśataśāstram śataśāstre śataśāstrāṇi
Instrumentalśataśāstreṇa śataśāstrābhyām śataśāstraiḥ
Dativeśataśāstrāya śataśāstrābhyām śataśāstrebhyaḥ
Ablativeśataśāstrāt śataśāstrābhyām śataśāstrebhyaḥ
Genitiveśataśāstrasya śataśāstrayoḥ śataśāstrāṇām
Locativeśataśāstre śataśāstrayoḥ śataśāstreṣu

Compound śataśāstra -

Adverb -śataśāstram -śataśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria