Declension table of ?śataśārada

Deva

NeuterSingularDualPlural
Nominativeśataśāradam śataśārade śataśāradāni
Vocativeśataśārada śataśārade śataśāradāni
Accusativeśataśāradam śataśārade śataśāradāni
Instrumentalśataśāradena śataśāradābhyām śataśāradaiḥ
Dativeśataśāradāya śataśāradābhyām śataśāradebhyaḥ
Ablativeśataśāradāt śataśāradābhyām śataśāradebhyaḥ
Genitiveśataśāradasya śataśāradayoḥ śataśāradānām
Locativeśataśārade śataśāradayoḥ śataśāradeṣu

Compound śataśārada -

Adverb -śataśāradam -śataśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria