Declension table of ?śataśākhatva

Deva

NeuterSingularDualPlural
Nominativeśataśākhatvam śataśākhatve śataśākhatvāni
Vocativeśataśākhatva śataśākhatve śataśākhatvāni
Accusativeśataśākhatvam śataśākhatve śataśākhatvāni
Instrumentalśataśākhatvena śataśākhatvābhyām śataśākhatvaiḥ
Dativeśataśākhatvāya śataśākhatvābhyām śataśākhatvebhyaḥ
Ablativeśataśākhatvāt śataśākhatvābhyām śataśākhatvebhyaḥ
Genitiveśataśākhatvasya śataśākhatvayoḥ śataśākhatvānām
Locativeśataśākhatve śataśākhatvayoḥ śataśākhatveṣu

Compound śataśākhatva -

Adverb -śataśākhatvam -śataśākhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria