Declension table of ?śataśākha

Deva

NeuterSingularDualPlural
Nominativeśataśākham śataśākhe śataśākhāni
Vocativeśataśākha śataśākhe śataśākhāni
Accusativeśataśākham śataśākhe śataśākhāni
Instrumentalśataśākhena śataśākhābhyām śataśākhaiḥ
Dativeśataśākhāya śataśākhābhyām śataśākhebhyaḥ
Ablativeśataśākhāt śataśākhābhyām śataśākhebhyaḥ
Genitiveśataśākhasya śataśākhayoḥ śataśākhānām
Locativeśataśākhe śataśākhayoḥ śataśākheṣu

Compound śataśākha -

Adverb -śataśākham -śataśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria