Declension table of ?śataśākha

Deva

MasculineSingularDualPlural
Nominativeśataśākhaḥ śataśākhau śataśākhāḥ
Vocativeśataśākha śataśākhau śataśākhāḥ
Accusativeśataśākham śataśākhau śataśākhān
Instrumentalśataśākhena śataśākhābhyām śataśākhaiḥ śataśākhebhiḥ
Dativeśataśākhāya śataśākhābhyām śataśākhebhyaḥ
Ablativeśataśākhāt śataśākhābhyām śataśākhebhyaḥ
Genitiveśataśākhasya śataśākhayoḥ śataśākhānām
Locativeśataśākhe śataśākhayoḥ śataśākheṣu

Compound śataśākha -

Adverb -śataśākham -śataśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria