Declension table of ?śataśṛṅgamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśataśṛṅgamāhātmyam śataśṛṅgamāhātmye śataśṛṅgamāhātmyāni
Vocativeśataśṛṅgamāhātmya śataśṛṅgamāhātmye śataśṛṅgamāhātmyāni
Accusativeśataśṛṅgamāhātmyam śataśṛṅgamāhātmye śataśṛṅgamāhātmyāni
Instrumentalśataśṛṅgamāhātmyena śataśṛṅgamāhātmyābhyām śataśṛṅgamāhātmyaiḥ
Dativeśataśṛṅgamāhātmyāya śataśṛṅgamāhātmyābhyām śataśṛṅgamāhātmyebhyaḥ
Ablativeśataśṛṅgamāhātmyāt śataśṛṅgamāhātmyābhyām śataśṛṅgamāhātmyebhyaḥ
Genitiveśataśṛṅgamāhātmyasya śataśṛṅgamāhātmyayoḥ śataśṛṅgamāhātmyānām
Locativeśataśṛṅgamāhātmye śataśṛṅgamāhātmyayoḥ śataśṛṅgamāhātmyeṣu

Compound śataśṛṅgamāhātmya -

Adverb -śataśṛṅgamāhātmyam -śataśṛṅgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria