Declension table of śataśṛṅga

Deva

NeuterSingularDualPlural
Nominativeśataśṛṅgam śataśṛṅge śataśṛṅgāṇi
Vocativeśataśṛṅga śataśṛṅge śataśṛṅgāṇi
Accusativeśataśṛṅgam śataśṛṅge śataśṛṅgāṇi
Instrumentalśataśṛṅgeṇa śataśṛṅgābhyām śataśṛṅgaiḥ
Dativeśataśṛṅgāya śataśṛṅgābhyām śataśṛṅgebhyaḥ
Ablativeśataśṛṅgāt śataśṛṅgābhyām śataśṛṅgebhyaḥ
Genitiveśataśṛṅgasya śataśṛṅgayoḥ śataśṛṅgāṇām
Locativeśataśṛṅge śataśṛṅgayoḥ śataśṛṅgeṣu

Compound śataśṛṅga -

Adverb -śataśṛṅgam -śataśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria