Declension table of ?śatayūdha

Deva

MasculineSingularDualPlural
Nominativeśatayūdhaḥ śatayūdhau śatayūdhāḥ
Vocativeśatayūdha śatayūdhau śatayūdhāḥ
Accusativeśatayūdham śatayūdhau śatayūdhān
Instrumentalśatayūdhena śatayūdhābhyām śatayūdhaiḥ śatayūdhebhiḥ
Dativeśatayūdhāya śatayūdhābhyām śatayūdhebhyaḥ
Ablativeśatayūdhāt śatayūdhābhyām śatayūdhebhyaḥ
Genitiveśatayūdhasya śatayūdhayoḥ śatayūdhānām
Locativeśatayūdhe śatayūdhayoḥ śatayūdheṣu

Compound śatayūdha -

Adverb -śatayūdham -śatayūdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria