Declension table of ?śatayojanaparvata

Deva

MasculineSingularDualPlural
Nominativeśatayojanaparvataḥ śatayojanaparvatau śatayojanaparvatāḥ
Vocativeśatayojanaparvata śatayojanaparvatau śatayojanaparvatāḥ
Accusativeśatayojanaparvatam śatayojanaparvatau śatayojanaparvatān
Instrumentalśatayojanaparvatena śatayojanaparvatābhyām śatayojanaparvataiḥ śatayojanaparvatebhiḥ
Dativeśatayojanaparvatāya śatayojanaparvatābhyām śatayojanaparvatebhyaḥ
Ablativeśatayojanaparvatāt śatayojanaparvatābhyām śatayojanaparvatebhyaḥ
Genitiveśatayojanaparvatasya śatayojanaparvatayoḥ śatayojanaparvatānām
Locativeśatayojanaparvate śatayojanaparvatayoḥ śatayojanaparvateṣu

Compound śatayojanaparvata -

Adverb -śatayojanaparvatam -śatayojanaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria