Declension table of ?śatayajñopalakṣitā

Deva

FeminineSingularDualPlural
Nominativeśatayajñopalakṣitā śatayajñopalakṣite śatayajñopalakṣitāḥ
Vocativeśatayajñopalakṣite śatayajñopalakṣite śatayajñopalakṣitāḥ
Accusativeśatayajñopalakṣitām śatayajñopalakṣite śatayajñopalakṣitāḥ
Instrumentalśatayajñopalakṣitayā śatayajñopalakṣitābhyām śatayajñopalakṣitābhiḥ
Dativeśatayajñopalakṣitāyai śatayajñopalakṣitābhyām śatayajñopalakṣitābhyaḥ
Ablativeśatayajñopalakṣitāyāḥ śatayajñopalakṣitābhyām śatayajñopalakṣitābhyaḥ
Genitiveśatayajñopalakṣitāyāḥ śatayajñopalakṣitayoḥ śatayajñopalakṣitānām
Locativeśatayajñopalakṣitāyām śatayajñopalakṣitayoḥ śatayajñopalakṣitāsu

Adverb -śatayajñopalakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria