Declension table of ?śatayajñopalakṣita

Deva

MasculineSingularDualPlural
Nominativeśatayajñopalakṣitaḥ śatayajñopalakṣitau śatayajñopalakṣitāḥ
Vocativeśatayajñopalakṣita śatayajñopalakṣitau śatayajñopalakṣitāḥ
Accusativeśatayajñopalakṣitam śatayajñopalakṣitau śatayajñopalakṣitān
Instrumentalśatayajñopalakṣitena śatayajñopalakṣitābhyām śatayajñopalakṣitaiḥ śatayajñopalakṣitebhiḥ
Dativeśatayajñopalakṣitāya śatayajñopalakṣitābhyām śatayajñopalakṣitebhyaḥ
Ablativeśatayajñopalakṣitāt śatayajñopalakṣitābhyām śatayajñopalakṣitebhyaḥ
Genitiveśatayajñopalakṣitasya śatayajñopalakṣitayoḥ śatayajñopalakṣitānām
Locativeśatayajñopalakṣite śatayajñopalakṣitayoḥ śatayajñopalakṣiteṣu

Compound śatayajñopalakṣita -

Adverb -śatayajñopalakṣitam -śatayajñopalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria