Declension table of ?śatayajñopalakṣakā

Deva

FeminineSingularDualPlural
Nominativeśatayajñopalakṣakā śatayajñopalakṣake śatayajñopalakṣakāḥ
Vocativeśatayajñopalakṣake śatayajñopalakṣake śatayajñopalakṣakāḥ
Accusativeśatayajñopalakṣakām śatayajñopalakṣake śatayajñopalakṣakāḥ
Instrumentalśatayajñopalakṣakayā śatayajñopalakṣakābhyām śatayajñopalakṣakābhiḥ
Dativeśatayajñopalakṣakāyai śatayajñopalakṣakābhyām śatayajñopalakṣakābhyaḥ
Ablativeśatayajñopalakṣakāyāḥ śatayajñopalakṣakābhyām śatayajñopalakṣakābhyaḥ
Genitiveśatayajñopalakṣakāyāḥ śatayajñopalakṣakayoḥ śatayajñopalakṣakāṇām
Locativeśatayajñopalakṣakāyām śatayajñopalakṣakayoḥ śatayajñopalakṣakāsu

Adverb -śatayajñopalakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria