Declension table of ?śatayajñacāpa

Deva

MasculineSingularDualPlural
Nominativeśatayajñacāpaḥ śatayajñacāpau śatayajñacāpāḥ
Vocativeśatayajñacāpa śatayajñacāpau śatayajñacāpāḥ
Accusativeśatayajñacāpam śatayajñacāpau śatayajñacāpān
Instrumentalśatayajñacāpena śatayajñacāpābhyām śatayajñacāpaiḥ śatayajñacāpebhiḥ
Dativeśatayajñacāpāya śatayajñacāpābhyām śatayajñacāpebhyaḥ
Ablativeśatayajñacāpāt śatayajñacāpābhyām śatayajñacāpebhyaḥ
Genitiveśatayajñacāpasya śatayajñacāpayoḥ śatayajñacāpānām
Locativeśatayajñacāpe śatayajñacāpayoḥ śatayajñacāpeṣu

Compound śatayajñacāpa -

Adverb -śatayajñacāpam -śatayajñacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria