Declension table of ?śatayajña

Deva

MasculineSingularDualPlural
Nominativeśatayajñaḥ śatayajñau śatayajñāḥ
Vocativeśatayajña śatayajñau śatayajñāḥ
Accusativeśatayajñam śatayajñau śatayajñān
Instrumentalśatayajñena śatayajñābhyām śatayajñaiḥ śatayajñebhiḥ
Dativeśatayajñāya śatayajñābhyām śatayajñebhyaḥ
Ablativeśatayajñāt śatayajñābhyām śatayajñebhyaḥ
Genitiveśatayajñasya śatayajñayoḥ śatayajñānām
Locativeśatayajñe śatayajñayoḥ śatayajñeṣu

Compound śatayajña -

Adverb -śatayajñam -śatayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria