Declension table of ?śatayajvan

Deva

MasculineSingularDualPlural
Nominativeśatayajvā śatayajvānau śatayajvānaḥ
Vocativeśatayajvan śatayajvānau śatayajvānaḥ
Accusativeśatayajvānam śatayajvānau śatayajvanaḥ
Instrumentalśatayajvanā śatayajvabhyām śatayajvabhiḥ
Dativeśatayajvane śatayajvabhyām śatayajvabhyaḥ
Ablativeśatayajvanaḥ śatayajvabhyām śatayajvabhyaḥ
Genitiveśatayajvanaḥ śatayajvanoḥ śatayajvanām
Locativeśatayajvani śatayajvanoḥ śatayajvasu

Compound śatayajva -

Adverb -śatayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria