Declension table of ?śatayaṣṭika

Deva

MasculineSingularDualPlural
Nominativeśatayaṣṭikaḥ śatayaṣṭikau śatayaṣṭikāḥ
Vocativeśatayaṣṭika śatayaṣṭikau śatayaṣṭikāḥ
Accusativeśatayaṣṭikam śatayaṣṭikau śatayaṣṭikān
Instrumentalśatayaṣṭikena śatayaṣṭikābhyām śatayaṣṭikaiḥ śatayaṣṭikebhiḥ
Dativeśatayaṣṭikāya śatayaṣṭikābhyām śatayaṣṭikebhyaḥ
Ablativeśatayaṣṭikāt śatayaṣṭikābhyām śatayaṣṭikebhyaḥ
Genitiveśatayaṣṭikasya śatayaṣṭikayoḥ śatayaṣṭikānām
Locativeśatayaṣṭike śatayaṣṭikayoḥ śatayaṣṭikeṣu

Compound śatayaṣṭika -

Adverb -śatayaṣṭikam -śatayaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria