Declension table of ?śatavitṛṇṇa

Deva

MasculineSingularDualPlural
Nominativeśatavitṛṇṇaḥ śatavitṛṇṇau śatavitṛṇṇāḥ
Vocativeśatavitṛṇṇa śatavitṛṇṇau śatavitṛṇṇāḥ
Accusativeśatavitṛṇṇam śatavitṛṇṇau śatavitṛṇṇān
Instrumentalśatavitṛṇṇena śatavitṛṇṇābhyām śatavitṛṇṇaiḥ śatavitṛṇṇebhiḥ
Dativeśatavitṛṇṇāya śatavitṛṇṇābhyām śatavitṛṇṇebhyaḥ
Ablativeśatavitṛṇṇāt śatavitṛṇṇābhyām śatavitṛṇṇebhyaḥ
Genitiveśatavitṛṇṇasya śatavitṛṇṇayoḥ śatavitṛṇṇānām
Locativeśatavitṛṇṇe śatavitṛṇṇayoḥ śatavitṛṇṇeṣu

Compound śatavitṛṇṇa -

Adverb -śatavitṛṇṇam -śatavitṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria