Declension table of ?śatavicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśatavicakṣaṇā śatavicakṣaṇe śatavicakṣaṇāḥ
Vocativeśatavicakṣaṇe śatavicakṣaṇe śatavicakṣaṇāḥ
Accusativeśatavicakṣaṇām śatavicakṣaṇe śatavicakṣaṇāḥ
Instrumentalśatavicakṣaṇayā śatavicakṣaṇābhyām śatavicakṣaṇābhiḥ
Dativeśatavicakṣaṇāyai śatavicakṣaṇābhyām śatavicakṣaṇābhyaḥ
Ablativeśatavicakṣaṇāyāḥ śatavicakṣaṇābhyām śatavicakṣaṇābhyaḥ
Genitiveśatavicakṣaṇāyāḥ śatavicakṣaṇayoḥ śatavicakṣaṇānām
Locativeśatavicakṣaṇāyām śatavicakṣaṇayoḥ śatavicakṣaṇāsu

Adverb -śatavicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria