Declension table of ?śatavedhin

Deva

MasculineSingularDualPlural
Nominativeśatavedhī śatavedhinau śatavedhinaḥ
Vocativeśatavedhin śatavedhinau śatavedhinaḥ
Accusativeśatavedhinam śatavedhinau śatavedhinaḥ
Instrumentalśatavedhinā śatavedhibhyām śatavedhibhiḥ
Dativeśatavedhine śatavedhibhyām śatavedhibhyaḥ
Ablativeśatavedhinaḥ śatavedhibhyām śatavedhibhyaḥ
Genitiveśatavedhinaḥ śatavedhinoḥ śatavedhinām
Locativeśatavedhini śatavedhinoḥ śatavedhiṣu

Compound śatavedhi -

Adverb -śatavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria