Declension table of ?śatavat

Deva

NeuterSingularDualPlural
Nominativeśatavat śatavantī śatavatī śatavanti
Vocativeśatavat śatavantī śatavatī śatavanti
Accusativeśatavat śatavantī śatavatī śatavanti
Instrumentalśatavatā śatavadbhyām śatavadbhiḥ
Dativeśatavate śatavadbhyām śatavadbhyaḥ
Ablativeśatavataḥ śatavadbhyām śatavadbhyaḥ
Genitiveśatavataḥ śatavatoḥ śatavatām
Locativeśatavati śatavatoḥ śatavatsu

Adverb -śatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria