Declension table of ?śatavat

Deva

MasculineSingularDualPlural
Nominativeśatavān śatavantau śatavantaḥ
Vocativeśatavan śatavantau śatavantaḥ
Accusativeśatavantam śatavantau śatavataḥ
Instrumentalśatavatā śatavadbhyām śatavadbhiḥ
Dativeśatavate śatavadbhyām śatavadbhyaḥ
Ablativeśatavataḥ śatavadbhyām śatavadbhyaḥ
Genitiveśatavataḥ śatavatoḥ śatavatām
Locativeśatavati śatavatoḥ śatavatsu

Compound śatavat -

Adverb -śatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria