Declension table of ?śatavarṣman

Deva

MasculineSingularDualPlural
Nominativeśatavarṣmā śatavarṣmāṇau śatavarṣmāṇaḥ
Vocativeśatavarṣman śatavarṣmāṇau śatavarṣmāṇaḥ
Accusativeśatavarṣmāṇam śatavarṣmāṇau śatavarṣmaṇaḥ
Instrumentalśatavarṣmaṇā śatavarṣmabhyām śatavarṣmabhiḥ
Dativeśatavarṣmaṇe śatavarṣmabhyām śatavarṣmabhyaḥ
Ablativeśatavarṣmaṇaḥ śatavarṣmabhyām śatavarṣmabhyaḥ
Genitiveśatavarṣmaṇaḥ śatavarṣmaṇoḥ śatavarṣmaṇām
Locativeśatavarṣmaṇi śatavarṣmaṇoḥ śatavarṣmasu

Compound śatavarṣma -

Adverb -śatavarṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria