Declension table of ?śatavarṣin

Deva

NeuterSingularDualPlural
Nominativeśatavarṣi śatavarṣiṇī śatavarṣīṇi
Vocativeśatavarṣin śatavarṣi śatavarṣiṇī śatavarṣīṇi
Accusativeśatavarṣi śatavarṣiṇī śatavarṣīṇi
Instrumentalśatavarṣiṇā śatavarṣibhyām śatavarṣibhiḥ
Dativeśatavarṣiṇe śatavarṣibhyām śatavarṣibhyaḥ
Ablativeśatavarṣiṇaḥ śatavarṣibhyām śatavarṣibhyaḥ
Genitiveśatavarṣiṇaḥ śatavarṣiṇoḥ śatavarṣiṇām
Locativeśatavarṣiṇi śatavarṣiṇoḥ śatavarṣiṣu

Compound śatavarṣi -

Adverb -śatavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria